B 114-5 Gautamīyatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 114/5
Title: Gautamīyatantra
Dimensions: 45 x 9 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra; Veda
Date:
Acc No.: NAK 1/12
Remarks: = A 301/2
Reel No. B 114-5 Inventory No.: New
Title Gautamīyatantra
Remarks
Subject Vaiṣṇava Tantra
Language Sanskrit
Reference SSP, p.42a, no. 1818
Manuscript Details
Script Newari
Material paper
State complete
Size 45.0 x 9.0 cm
Folios 53
Lines per Folio 10
Foliation figures in the middle right-hand margin and abbreviation gau. in the middke left-hand margin of the verso
Date of Copying NS 774
Place of Deposit NAK
Accession No. 1/12
Manuscript Features
Excerpts
«Begining:»
❖ oṃ namaḥ gopālāya ||
siddhāśrame vasan dhīmān kadācid gautamo muniḥ |
tapaḥsvādhyāyanirato bhaktimān puruṣottame ||
namasyan śirasā viṣṇuṃ stuvan vācā janārddanaṃ |
japan karābhyāṃ yajñeśaṃ (citte) dhyāyan sadā hariṃ |
samasta śrutitattvajña itihāsapurāṇavit |
mantrauṣadhikriyāvaśyayogasiddhāntatattvavit ||
dharmārthakāmamokṣārthī nāradaṃ praṇipatya ca |
vinayāvanato bhūtvā paryapṛcchad dvijottama || (fol. 1r1–2)
End
etat te kathitaṃ tantraṃ sarvatantrottamottamaṃ |
asya vijñānamātreṇa kṛṣṇasyaik[y]aṃ samaśnute |
na prakāśyam imaṃ(!) tantraṃ na deyaṃ yasyakasyacit |
mantrāḥ parāṅmukhā yāṃti āpadaś ca pade pade |
iha loke ca dāridr[y]aṃ paratra paśutāṃ vrajet |
yad gṛhe vidyate granthaṃ(!) likhitaṃ tasya veśmani |
kamalāpi sthirā bhūtvā kṛṣṇena saha modate |
ity evaṃ kathitaṃ granthaṃ(!) mayā te munisattama |
asyālokanamātreṇa kṛṣṇātmā saṃprasīdati || (fol. 53r9–53v1)
Colophon
iti śrīgautamīye mahātantre sarvatantrottame dvātriṃśodhyāyaḥ || || nepālasaṃvat 774 vaiśākhaśukla caturdaśyāṃ (siddham iti ) (fol. 53v1)
Microfilm Details
Reel No. B 114/05
Date of Filming not indicated
Exposures 57
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 28-05-2009
Bibliography