B 114-5 Gautamīyatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 114/5
Title: Gautamīyatantra
Dimensions: 45 x 9 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra; Veda
Date:
Acc No.: NAK 1/12
Remarks: = A 301/2


Reel No. B 114-5 Inventory No.: New

Title Gautamīyatantra

Remarks

Subject Vaiṣṇava Tantra

Language Sanskrit

Reference SSP, p.42a, no. 1818

Manuscript Details

Script Newari

Material paper

State complete

Size 45.0 x 9.0 cm

Folios 53

Lines per Folio 10

Foliation figures in the middle right-hand margin and abbreviation gau. in the middke left-hand margin of the verso

Date of Copying NS 774

Place of Deposit NAK

Accession No. 1/12

Manuscript Features

Excerpts

«Begining:»

❖ oṃ namaḥ gopālāya ||

siddhāśrame vasan dhīmān kadācid gautamo muniḥ |

tapaḥsvādhyāyanirato bhaktimān puruṣottame ||

namasyan śirasā viṣṇuṃ stuvan vācā janārddanaṃ |

japan karābhyāṃ yajñeśaṃ (citte) dhyāyan sadā hariṃ |

samasta śrutitattvajña itihāsapurāṇavit |

mantrauṣadhikriyāvaśyayogasiddhāntatattvavit ||

dharmārthakāmamokṣārthī nāradaṃ praṇipatya ca |

vinayāvanato bhūtvā paryapṛcchad dvijottama || (fol. 1r1–2)

End

etat te kathitaṃ tantraṃ sarvatantrottamottamaṃ |

asya vijñānamātreṇa kṛṣṇasyaik[y]aṃ samaśnute |

na prakāśyam imaṃ(!) tantraṃ na deyaṃ yasyakasyacit |

mantrāḥ parāṅmukhā yāṃti āpadaś ca pade pade |

iha loke ca dāridr[y]aṃ paratra paśutāṃ vrajet |

yad gṛhe vidyate granthaṃ(!) likhitaṃ tasya veśmani |

kamalāpi sthirā bhūtvā kṛṣṇena saha modate |

ity evaṃ kathitaṃ granthaṃ(!) mayā te munisattama |

asyālokanamātreṇa kṛṣṇātmā saṃprasīdati || (fol. 53r9–53v1)

Colophon

iti śrīgautamīye mahātantre sarvatantrottame dvātriṃśodhyāyaḥ || || nepālasaṃvat 774 vaiśākhaśukla caturdaśyāṃ (siddham iti ) (fol. 53v1)

Microfilm Details

Reel No. B 114/05

Date of Filming not indicated

Exposures 57

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 28-05-2009

Bibliography